Vishnu Sahasranamam, Pt. 1 Lyrics & Tabs by M. S. Subbulakshmi

Vishnu Sahasranamam, Pt. 1

guitar chords lyrics

M. S. Subbulakshmi

Album : Bhaja Govindam - Vishnu Sahastranam - M. S. Subbulakshmi carnatic PlayStop

Om Shukl�m Bharatharam Vishnum Sashivarnam Chathurbhujam
Prasanna Vadanam Dhyayeth Sarva Vignopa Shanthay�
Vyasam Vashita Naptharam Shakte Poutramakalmasham

Parasharathmajam Vand� Shukath�thum Thaponidhim
Vyasaya Vishnu Roopaya Vyasroopaya Vishanav�
Namovai Brahmanidhay� V�sishtaya Namonamaha
Avik�raya Shuddh�ya Nithy�ya Paramathman�
Sadhaika Roopa Roopaya Vishnav� Sarvajishnav�
Yasya Smarana Mathr�na Janma Samsara Bandhan�th
Vimuchyath� Namas Thasmai Vishnav� Prabha Vishanv�
Om Namo Vishnav� Praba Vishnav�. 5
Shree Vaisham P�yana Uvacha
Shruthv� Dharm�na S�sh�na P�vananicha Sarvashaha
Yudhishtara Shanthanavam Punar�v�bya Bashatha
Yudhishtira Uvacha

Shruthv� Dharm�na S�sh�na P�vananicha Sarvashaha
Yudhishtara Shanthanavam Punar�v�bya Bashatha
Yudhishtira Uvacha
Kim�kam Daivatham Loke Kim V�pyekam Par�yanam
Sthuvantha Kam Kamarchanda Prapnuyur M�nav� Shubam
Go Dharma Sarva Dharm�nam Bhavatha Paramo Mathaha
Kim Japan Muchyath� Janthur Janma Sams�ra Bandhan�th
Shree Bheeshm� Uvacha
Jagath Prabhum Deva Devam Antham Purushothamam
Sthuvan N�ma Sahasr�na Purusha Saththo Thithaha
Thameva Ch�r Chayanth Nithyam Bhakthya Purusha Mavyayam
Dhay�yan Sthuvan Namasyamsha Yajam�nas Thamevacha 10
An�dhinidhanam Vishnum Sarva Lokamahesvaram
Lok�dhyaksham Sthuvan Nithyam Sarva Dhukk� Thigo Bhav�th
Brahmanyam Sarva Dharmangyam Lok�n�m Keerthivardhanam
Lokan�tham Mahath Bhootham Sarva Bhootha Bhavothbhavam
Esha M� Sarvadharm�n�m Dharmodhi Kathamo Mathaha
Yath Bhakthy� Pundari K�ksham Sthavai Rar-Ch�n Nara Ssatha
Paramam Yo Mahath Teja Paramam Yo Mahath Thapaha
Paramam Yo Mahath Brahma Paramam Ya Par�yanam
Pavithr�m Pavithram Yo Mangal�n�ncha Mangalam
Daivatham D�vath�n�ncha Bhooth�n�m Yovyaya Pith� 15
Yatha Sarv�ni Bhooth�ni Bhavanthy�dhi Yug�gam�
Yasmimscha Pralayam Y�nthi Punar�va Yugakshay�
Thasya Loka Pradh�nasya Jagan-N�dhasya Bhoopath�
Vishnor Nama Sahasrm M� Srunu P�pa Bhay�paham
Y�ni N�m�ni Goun�ni Viky�th�ni Mah�thmanaha
Rushibhi Parigeerth�ni Th�ni Vaksh�y�mi Bhoothay�
Rushirn�mn�m Sahasrasya V�dhavy�so Mah�munihi
Chchando-Nushtup Thadha Dh�vo Bhaghav�n Dh�vagee-Suthaha
Amruth�m Soothbhavo Bheejam Shakthir Dh�vaki Nandhanaha
Thris�m� Hrudhayam Thasya Sh�nthyarth� Viniyujyathe 20
Vishnum Jishnum Mah�vishnum Prabhavishum Mah�swaram
Anaika Roopa Dhaithy�ntham Nam�mi Purushoth-Thamam
Asya Sree Vishnor Dhivya Sahasran�ma Sthothra Mah�manthrasya
Sri Vedhavyaso Bhagavan Rishihi
Anushtup Ch-Chandaha
Sri Mahavishnu Param�thm� Sirm�n Nar�yano D�vath�
Amruth�m Shoothbavo B�nurithi Beejam
D�vakee Nandhan Srasht�thi Sakthihi
Uthbava Kshobhano D�va Ithi Paramo Manthraha
Shankbhruth Nandhkee Chakreethi Keelakam
Sh�rngadhanva Gadh�dhara Ithyasthram
Radh�ngap�ni Rakshobhya Ithi N�thram
Thris�ma S�maka S�m�thi Kavacham
Aanandam Parbrahm�thi Yonihi
Rudhu Sudharsank Kaala Ithi Dhigbandhaha
Sri Viswaroopa Ithi Dhy�nam
Sri Mahavishnup Preethyarthe Sahasra Nama Jap� Viniyogaha
Dhy�nam
Ksheerodhanvath Pradh�s� Susi Mani Vilasath Saikathe Mouthik�n�m
Mal�k Lupth�sanastha Spatikamani-Nibair Moukthikair Mandithaangaha
Suprai Rbhrai Radhaprai Ruprivirasithair Muktha Bheeyuusha Varshaihi
Anandheenap Puneeyaa Dhari Nalina Gadha Shankapaanir Mukundhaha
Bhoop-Paathau Yasya Nabhir Viyadhasoora-Nilach-Chandra Sauryau Cha N�thr�
Karn�vas� Siro Dhyaur-Mukamapi Dhahano Yasya Vaastheyamapdhihi
Andhastham Yasya Vishvam Soor-Nara-Khaga-Gho-Bhogi-Gandharva-Dhaithyaihi
Chitram Ramramyathe Tham Thribhuvan-Vapusham Vishnu Meesham Namaami
Shaanth�k�ram Bhujagasayanam Padhmanabham Sur�sam
Vishw�dh�ram Gaganasadhrusham M�gavarnam Subhangam
Lakshmi K�ntham Kamalanayanam Yogihrudhy�na Gamyam
Vandh� Vishnum Bavabayaharm Sarvalokaikanadham
Megha Shyamam Peetha Kausheya Vcham
Shree Vatsangam Kausthubho Bhasithangam
Punyopetham Pundari Kayadaksham Vishnum Vande Sarva Lokaika Natham
Namas Samastha Bhothanam Adi Bhoothaya Bhoo Bruthe
Aneka Roopa Roopaya Vishanve Prabha Vishnave
Shashanka Chakram Saka Reeta Kundalam Sappetha Vasthram Sarasi Ruheshanam
Shara Vaksha Sthala Shobhi Kausthubam Namami Vishnum Shiras� Chathurbhujam 5
Chayayam Parijathasya H�ma Simhasano Parihi
Aasina Mam-Bhutha-Shy�ma-M�yadaksha Malankrutham
Chandrananam Chathur Bhahum Shree Vatsanghitha Vakshasam
Rukmini Sathyabhamabhyam Sahitham Kirshnamasraye
Om
Vishvam Vishnur Vashatkaro Bhootha Bhavya Bhavath Prabhuhu
Bhoothakruth Bhoothabruth Bhavo Bhoothatma Bhootha Bhavanaha
Bhoothatma Paramathma Cha Mukthanam Parama Gathihi
Avya Yapurusha Sakshi Kshetrgno Ksharo �vacha
Yogo Yoga Vitham N�tha Prdh�na Purusheshwaraha
Narasimha Vabhu Shreeman Keshava Purushothamaha
Sarva Sharvash Shivas Sthanur Bhoothathir Nidhira Vyahayaha
Sambhavo Bhavono Bartha Prabava Prabhureeshwaraha
Swambu Shambur Adithya Pushkaraksho Mahasvanaha
Anadhi Nidhano Dhath Vidhath Dhathu Ruthmaha 5
Appr�yo Rishi Keshah Padmnabho Mara Prabhuhu
Visha Karma Manusthvastha Sthavishta Shtaviro-Dhruvaha
Agrahya Sashvatha Krishno Lokidaksh Pradhr Dhanaha
Prabhuth Shrikuth�ma Pavithrm Manglam Param
Eashana Pr�nadha Prano Jyeshta Shreshta Praja Pathihi
Hiran Ya Garbho Bhoo Gahrbho Madhavo Madhu Sudhanaha
Ishvaro Vikrami Thanvi Medavi Vikrma Kramaha
Anuththamo Dur�darsha Kruthangya Kruthi-Raathmavan
Suresha Sharnam Sharma Vishva Retha Prajabhvaha
Ahath Samvathsaro Wyallaha Prathyas Sarvadharshanaha 10
Ajas Sarvesh Varas Sidhas Sidhi Sarva Dhiru Chithaha
Vrusha Gabhir Meyathma Sarva Yoga Vinisruthaha
Vasur Vasumanas Sathya Sam�thm� Sammitha-Samaha
Amoga Pundarikaksho Vrushkarma Vrushakruthihi
Rudro Bahushira Babrur Viswayoni Suchichrvaha
Amrudha Sachvadha Sthanur Vraroha Mahathapaha
Sarvakaha Sarvavidhbaanur Vishwakseno Janardhanaha
Vedo Veda Vidhav Yango Ved�ngo Vedvith Kavihi
Lok� Dhyakshas Surdhyaksho Dharma Dhyaksho Krutha Kruthaha
Chathurathma Chathur Vyuhachathur Thamshta Chathur Bhujaha 15
Prajishur Bhojanam Bhoktha Sahishnur Jagatha Thijaha
Anako Vijayo Jetha Vishva Yoni Punarvasuhu
Upendro Vamaha Pramshur Amogash Shsirurjithaha
Atheendras Sangrahas Sargo Dhruthatma Niyamo Yamaha
V�dyo Vaidyas-Sad�-Yogi Veeraha Madhavo Madhuhu
Atheendriyo Mah�m�yo Mahothsaho Mahabalaha
Mahabuthir Mahaveeryo Mahashakthir Mahathyuthihi
Anir Deshya Vabhu Shreema-Nam�yathm� Mah�-Thri-Dhruk
Maheshvaso Maheebartha Shreenivasa Satham Gathihi
Aniruddas Surananndo Govindo Gvind�m Pathihi 20
Marichir Thamano Hamsas Superno Pujagothamaha
Hiranya Nabhas Suthap� Padmanabha Prajapthihi
Amruthyus Sarva-Dhruk Simha-Sandh�tha Sandhim�m-Stiraha
Ajo Durmarshanas-Sh�sth� Vishruth�tm� Surarih�
Gurur Gurthamo Thama Sathyas Sathya Parakramaha
Nimisho Nimishas Sragvi V�chaspathi Rutharathee
Agraneer Gramanee Shreeman Ny�yo N�th� Sameeranaha
Sahasra Murth� Vishv�tm� Sahas-R�kshas-Sahasrapath
Aavarthano Nivruthathma Samvradhas Sampra Mardhanaha
Ahas Samvarthako Vahni-Ranilo Dharani Dharaha 25
Suprasada Prasan�thma Vishwasruk Vishvabhuk Vibhuhu
Sathkartha Sathkrudhas Sadhur Janhoor Naryano Naraha
Asangeyo Prameyathma Vishista Shista Kruch-Chuchihi
Siddhartha Siddha Sankalpa Siddhida-Siddhi Sadhanaha
Vrushahee Vrushabho Vishnur Vrushaparva Vrusho Dharaha
Varthano Vartham�naksha Vivikta Shruth Sagaraha
Subhujo Dhurtharo Vakmi Mahendhro Vasudo Vasuhu
Naikarupo Bruhathroopas Sibhivishta Praksanaha
Ojas-Th�jo Dhyuuthidhara Prak�shatm� Prat�panaha
Ruddhas Spasht�-Ksharo Manthra-Chandr�mshur Bhaskarathdhyuthihi 30
Amruth�m Shudh Bhavo Bhanu Shashabindu Sureshwaraha
Aushadham Jagadha Sethu Sathya Dharma Par�kramaha
Bhoothabhavya Bhavannatha Pavana P�vano Nalaha
Kamah� Kamakruth Kantha Kama Kamapratha Prabhuhu
Yugadikruth Yugavartho Naika Mayo Mahasanaha
Athrushyo Vyaktha Roopashcha Sahasrajita Nandajith
Ishto Vishishta Thist�shta Shikandi Nahursho Vrushaha
Krodhaha Krodhakruth Kartha Vishva Bahoor Mahitharaha
Achyutha Prathitha Pranaha Pr�natho Vasuvanujaha
Ap�m-Nidi Rathishtana Mapramatha Prathishtithaha 35
Skandaha Skandadaro Duryo Varado Vau V�hanaha
Vaasudevo Bruhath Banur Adi Deva Purandaraha
Ashokas Stharanas Thara Shura Shurir Jan�swaraha
Anukoola Shath�vartha Padmi Padma Nibhekshanaha
Padmanabho Ravindaksha Padmagarba Sharirabruth
Maharthrir Ruthro Vruthathma Mah�ksho Garudadvajaha
Atula Sharabo Bheema Samayagno Havir Harhi
Sarva Lakshana Laksha�yo Lakshmiv�n Samithanjayaha
Viksharo Rohitho Margo H�thur Damodara Sahaha
Maheetharo Mah�bhogo Vegav�nami Thashanaha 40
Uthbhava Shobhano D�va Shreegarba Parmeshvaraha
Karanam K�ranam Kartha Vikartha Gahnoguhaha
Vyavasayovyvasthanas Samasthana Sthando Druvaha
Pararthi Parama Spastha Dushta Pushta Subhekshanaha
Ramo Vir�mo Viratho Margo Neyo Nayo Nayaha
Veera Shakthimath�m Sreshto Dharmo Dharma Vithuthamaha
Vaikunta Purusha Pr�na Pr�nadha Pranava Prathuhu
Hiranyagharbha Shtrugno Vyapto Vayu Rthokshajaha
Ruthu Sudarshana Kala Parameshti Parikrahaha
Ugra Smavatsaro Daksho Vishramo Vishva Dakshinaha 45
Vishth�ra Sth�varas-Sth�nu Pram�nam Beejama Vyayam
Artho Nartho Mahakosho Mah�bhogo Mahadhanaha
Anirvinna Sth�vishtobua Dharmayubo Mah�makaha
Nakshathra N�mir Nakshthri Kshamaha Kshaamaha Smihanaha
Yag�a Ejyo Mah�jyascha Krathu Sathram Sath�ngkadhihi
Sarva-Darshee Vimukthathma Sarvagno Gnana-Muth-Thamam
Suvratha Sumuga Sookshma Sukosha Sukada Suhruth
Manoharo Jithakrodho Virab�hur Vith�ranaha
Sw�pna Swavasho Vy�pi Naikathma Naik Karmakruth
Vatsaro Vathsalo Vatsee Rathnagarbo Dhaneswaraha 50
Dharmakrup Dharmakruth Dharmi Sathakshara Maksharam
Avignatha Sahasramshur Vidh�ta Krutha Lakshanaha
Gapasthin�mi Sathvastha Simho Bhootha Maheswaraha
Aadi D�vo Mah�d�vo D�v�sho Devabruthguruhu
Uththaro Gopathir Gopth� Gn�nkamya Pur�thanaha
Sharira Bhoothabruth Bhokth� Kapindro Purdakshinaha
Somabo Mrudhapa Soma Purjith Purshothama
Vinayo Jaya Sathyando D�rshaha Sathvatham Pathihi
Jeevo Vinayith�-Sakshi Mukundo Mita Vikramaha
Ambonidhi-Ranandhathmaa Maho-Dhadishayo-Ndhakaha 55
Ajo Mahaarha Swabhaavyo Jidaa Mitrah Pramodhanaha
Anando Nandano Nanda Satya Dharma Trivikramaha
Maharshi Kapila Acharya Kritag�o Metini Pathihi
Tripada Tripaddhyaksho Maha Shrung Krutaantha Kruthu
M�ha Var�ho Govinda Sushenah Kanak�-Ngadhi
Ghuyo Gabeero Gahano Gupthash-Chakra Gadh�dh�raha
Vedha Swaango Jith Krishno Druda-Sankrshano-Chuthaha
Varuno Vaaruno Vruksha Pushkaraaksho Mahaman�ha
Bhagavan Bhagaha-Nandhi Vana Malee Halaayudhaha
Aadhithyo Jyothir Adhitya Sahishnur Gadhisattamaha 60
Sudhanwa Kanda Parashur Dhaarundo Dhravinapradhaha
Divas-Sprug Sarva-Drug-Vy�so Vachaspathi-Rayonijaha
Trisaama Saamagah Saamah Nirvaanam Beshajam Bhishaku
Sanya-Sakruchama Shantho Nishta Shanthi Parayanam
Shubaangah Shaantidha Srasht� Kumudhah Kuvaleshayaha
Gohito Gopathir Goptha Vrushabaaksho Vrusha Priyaha
Anivathee Nivruthaatma Samkshepta Kshema-Krucchivaha
Sreevatsa-Vaksh� Sreevasha Sreepati Sreemataam Varaha
Sridha Srishah Srinivasah Srinidhi Srivibha-Vanaha
Sridharah Srikarah Shreyah Shriman Loka-Trayashrayaha 65
Swaksha Swanga Shadanando Nandir Jyothir Ganeshwaraha
Vichitaatma Vidh�yaatma Satkeertis Chinna Shamshayaha
Udeerna Sarvata-Chakshu-Raneesha Shaswata-Sthiraha
Bhooshayo Bhushano Bhoothir Vishoka Shoka Naashanaha
Archishm�-Narchita Kumbho Vishudhaatma Vishodhanaha
Aniruddho Pratirata Pradhyumno Mitavikramaha
Kalaneminiha Vira Shaurir Shoora Janeshwaraha
Trilokatma Trilokesha Keshava Keshiha Harihi
Kama Deva Kamapala Kamee Kantha Krutaagamha
Anirdheshyavapur-Vishur-Viro Anando Dhanan Jayaha 70
Bhramanyo Brahmankrud Brahma Brahma Brahma Vivardhanaha
Brahmavith Braahmano Brahmi Brahmagnyo Braamana Priyaha
Mahakramo Mahakarm� Mah�tej� Mahoragaha
Maha-Krathur Mah�yajva Mahayagno Maha Havihi
Stavya Stavapriya Sthothram Shthuthi Sthothaarana-Priyaha
Purna Purayith� Punya Punya Keerti Ranamayaha
Manojavas Theerthagaro Vasur�dh� Vasupradhaha
Vasupradho V�sudevo Vasur Vasuman�-Havihi
Satgati Sathkriti Satta Satbooti Satparayanaha
Shoora Seno Yajushresta Sannivasa Suyamuhaha 75
Bhoot�vaso V�sudevo Sarv�su Nilayo Nalaha
Darphaha Darpadho Dhrupto Durdharo-Dh�par�jitaha
Vishwa Murtir Mahamurthir Deeptamurtir-Amoortiman
Aneka Moorti-Ravyakta Shatamoorti Shataananaha
Eko Naika Sava Ka Kim Yatat Pada Manutta-Mam
Lokabhandhur Lokanatho Madhavo Bhaktha Vatsalaha
Suvarnavarno Hemaango Var�ngash Santha Nangathi
Veeraha Visham Shoonyo Drut�shee Rachalas Chalaha
Am�ni M�ndho Manyo Lokswami Trilokdhruk
Sumedha Medhajo Dhanya Satya Medha Dhar�-Dharaha 80
Tejovrusho Dhyudhidhara Sarva-Shastra-Brud�m Varaha
Pragraho Nigraho Vyagro Naika Shrungo Gadh�-Grajaha
Chaturmurti Chaturbahu Chaturvyuha Chatur Gathihi
Chatur Aatma Chturbhava Chturveda Videkap�t
Sam�varto Nivrutt�tma Durjayo Duradikramaha
Dhurilabo Durgamo Durgo Dur�v�so Dur�rih�
Shubaango Lokas�ranga Sthuthantus Tantu Vardhanaha
Indra Karma Mah�karm� Krutakarm� Krut�gamaha
Uthbhava Sundara Sundho Ratna Nabha Sulochanaha
Arko Vajasana Shrungi Jayantu Sarva Vijjayee 85
Suvarna Bindhurakshobya Sarva Vageshwara Shwaraha
Mah�hrudho Mah�kartho Mah�bhootho Mah�nidhihi
Kumudha Kundhara Kundha Parjanya P�vano Nilaha
Amrut�sho Mrutavapu Sarvagnya Sarvato Mukhaha
Sulabha Suvrata Siddha Shatrujit Shatrut�panaha
Nyakrodho Dumbaro Chwaththas Ch�nuraan-Dhranishoo Dhanaha
Shasrarchi Saptjihva Saptaida Sapta Vahanaha
Amoorti-Ranakho Chindyo Bhaya-Krut Bhayan�shanaha
Anur Bruhat Krusha Sthoolo Guna Brun Nir-Guno-Mah�n
Adhruta Svadruta Sv�sya Pr�gvamso Vamsa-Vardhanaha 90
Bh�rabrut Kathitho Yogi Yogeesha Sarva-K�madhaha
Ashrama Shramana Ksh�ma Suparno V�yu V�hanaha
Dhanurdharo Dhanurvedho Dando Damayit� Damaha
Apar�jita Sarvashaho Niyanth� Niyamo Yamaha
Satvava�n S�tvika Saty� Saty� Dharma P�rayanaha
Abhipr �ya Priy�r Horha Priyakrit Preetivardhanaha
Vihay� Sagatir Jyoti Suruchir Huta Bug Vibhuhu
Ravir Virochana Surya Savith� Ravi-Lochanaha
Ananta Hutabuk Bhoktha Sugadho Naikajhograjaha
Anirvirna Sadh�masrshi Lokhadhistana-Madhbutaha 95
San�t San�t-Anamah Kapila Kapiravyaha
Svastidah Svatikrut Svasti Svastibuk Svasti Dakshinaha
Aroudhra Kundali Chakri Vikram Yurjitha Shasanaha
Shabdh�tika Shabtasaha Shishira Sarva-Reekaraha
Akroora Peshalo Daksho Dakshinaha Kshmin�m Varaha
Vidhvatthamo Veedhabhaya Punya-Shravana Keertanaha
Utt�rano Dushkruthih� Punyo Dur-Swapna Nashanaha
Veeraha Rakshna Sandho Jivana Paryasthithaha
Anantharoopo-Nanthasreer Jithamanyur Bay�pahaha
Chathurasro Gabheer�thma Ivdhisho Vy�dhsho Dhisaha 100
An�thir Bhoorbhavo Lakshmi Suviro Ruchir�ngadhaha
Janano Jana-Janmadir Bhimo Bhima Par�kramaha
Ad�ra Nilayo Dh�th� Pushpa H�sa Praj�-Garaha
Urdhvaga Satpat� Ch�ra Pr�nadha Pranava Pranaha
Pram�nam Pr�na Nilaya Pr�nabrut Pr�na Jivanaha
Tatvam Tatva Videk�tma Janma Mrutyu Jar�thigaha
Bhoorbhuva Svastha-Srusth�ra Savita Prapit�mahaha
Yog�o Yag�apatir Yajva Yagn�ngo Yagna V�hanaha
Yag�abrudth Yag�akruth Yag�ee Yag�abhug Yag�a S�dhanaha
Yagn�ndha-Krudh Yagna-Guhya Manna-Mann�dha Evacha
Atmayoni Svayam J�to Vaikh�na S�mag�yanaha
Devaki Nandhana Shruast� Kshideesha P�pa N�shanaha
Sanghabrun Nandagi Chakri Sh�rnga Dhanva Gadh� Dharaha
Rathanga Pani Rakshobhya Sarva Prharan�yudhaha
Sarva Prharan�yudha Om Nama Ithi
Vana Mali Gadhi Sh�rngi Shangi Chakri Chanandhagi
Shreeman Narayano Vishnur V�sudeva Abhirakshathu 108
(Repeat Three Times)
Itheetham Kirtaniyasya Keshavasya Mah�tmanaha
N�mn�m Sahasram Divy�n�m Asheshena Prakeertitham
Ya Idham Shrunuy� Nityam Yaschabhi Parikeertay�th
N�shubam Prapnuyath Kimchit Somutr�ha-Cha-Manavaha
Vedhaantago Bhr�mana-Sy�t Kshatriyo Vijayee Bhavet
Vaishyo Dhana Samruta-Sy�t Shoodhra Sukha-M�v�pnuyat
Dharmarthi Prapnuath Dharma Marthaarthi Charthm�pnuyath
K�m�-Navapnuyat Kami Praj�rti Ch�pnuy�t Praj�m
Bhaktim�n Ya Sathodhd�ya Shuchi-Sthagaham�nasaha
Sahasram V�sudevasya N�mn�-Metath Prakeertayedh 5
Yasha Prapnoti Vipulam Y�dhi Pr�dh�nya-Mevacha
Achal�m Shriya M�pnoti Shreya Praphnothya-Nuththamam
Nabhayam Kvachit�pnoti Veeryam Tejascha Vindhati
Bhavat-Yarogo Dyutim�n Bala Roopa Gun�nvitaha
Rog�rto Muchyate Rog�th Baddho Muchyetha Bhandh�na�th
Bhay�n Muchyeta Bheethasthu Muchyet�pana �pataha
Durg�n-Yadhitharat-Y�shu Purusha Purushotamam
Stuvan N�ma Sahasrena Nityam Bhakti Samanvitaha
V�sudev�shrayo Martyo V�sudeva Parayanaha
Sarva P�pa Vishuddh�tma Y�dhi Brahma San�thanam 10
Na V�sudeva Bhakt�n�-Mashubham Vidhyate Kvachith
Janma Mrutyu Jar� Vy�dhi Bhayam Naivo Paj�yathe
Imam Sthava-Madheeyana Shraddha Bhakti Samanvitaha
Yujyet�tma Sukha Kshanti Shree-Dhriti Smruti Keertibhihi
Nakrodho Na Cha M�tsaryam Na Lobho N�shubh� Pathihi
Bhavanthi Kruta Puny�n�m Bhakt�nam Purushottame
Dhyausa Chandhr�rka Nakshtr� Kamdhisho Bhoor Mahodatihi
V�sudevasya Veeryena Vidrut�ni Mah�tmanaha
Sa-Sooraasoora Gandharvam Sa-Yakshorka Raakshasam
Jagathvas� Varthath�tham Krushnasya Sasar�saram 15
Indhriy�ni Mano Buddhi Satyam Tejo Balam Dhrithihi
V�sudev�tmak�n Y�hoohu Kshetram Kshetrangya Evacha
Sarv�kam�na M�ch�ra Prathamam Parikalphithaha
Achara Prabhavo Dharmo Dharmasya Prabhurachyuthaha
Rushay Pitharo Devo Mahabhootani Dhatavaha
Jangam� Jangamam Chedham Jagan Naryanodh Bhavam
Yogo Gy�nam Tad� Saankhyam Vidhya Shilp�dhi Karmacha
Vedha Shaastr�ni Vigy�na Metat Sarvam Jan�rdhanath
Eko Vishnur Mahat Bhootam Pruthak Bhootani Yenekashaha
Treen Lokan Vy�pata Bhoot�tma Bungthe Vishva Bhugavyaha 20
Imam Shavam Bhaghavatho Vishnor Vy�sena Keertidam
Pad�thya Ichch�t Purusha Shr�eya Pr�pthum Sukhani Cha
Vishveshra Majam Devam Jagadha Prabhu V�puyayam
Bhajanthiye Pushkar�ksham Nadhey�nti Par�bhavam
Nadheyanti Par�bhava Om Nam Iti
Arjuna Uvacha
Padma Patra Vish�l�ksha Padman�bha Surottama
Bhakt�n�m Anurakt�n�m Tr�t� Bhava Jan�rdhana
Shree Bhagavan Uvacha
Yo Maam N�ma Shahasrena Shtotu Michathi P�ndava
Soham�kena Slokena Stuta Evana Sumshayaha
Sthuta Evana Samshaya Om Nama Ithi
Vy�sa Uv�cha
V�sanaadh V�sudevasya Vasitam Bhuvanatrayam
Sarva Bhoota Nivasosi Vasudeva Namosthuthe
Sri V�sudeva Namosthutha Om Nama Ithi 25
Parvat Uvacha
Kenopayena Lakhuna Visnor N�ma Sahasrakam
Patyathe Pandithair Nityam Srothu Micchamyaham Prabho
Ishwara Uvacha
Shreer�ma R�ma R�m�thi Ram� R�me Manoram�
Sahasra N�ma Thattulyam R�ma N�ma Varanan� (Repeat This Three Times)
Shree R�ma Nama Var�nana Om Nama Ithi
Brahmo Uvacha
Namo Swananth�ya Sahasra Murthay� Shasra Padakshi Siroru B�have
Sahasra N�mne Purush�ya S�swate Sahasr Kodi Yugad�rine Namaha
Sahasra Kodi Yuga D�rine Nam Om Nama Ithi
Sanjaya Uvacha
Etra Yogeshwara Krishno Yatra P�rtho Dhanur Dharaha
Tatra Shri Vijayo Bhutir Dhruva Neetir Mathir Mama
Shree Bhagavan Uvacha
Ananya Shinttha Yantom� Yejan� Paryu P�sathe
Tesham Nityabhiyukt�n�m Yogakshemam Vah�myaham 30
Paritranaya Sadhunam Vin�sh�ya Cha Dhushkrut�m
Dharma Samsath�pan�rth�ya Sambhav�mi Yuge Yuge
Art� Vishann� Shithil�scha Bheeth� Koreshu Cha Vyathishu Vartam�n�h�
Samkeertya Nar�yana Shabta M�tram Vimukta Dhukka Sukhino Bhavanthu
K�yena V�ch� Manasendriyerva Budhy�tma N�va Prakrut� Swabh�vath
Karomi Yadyat Sakalam Parasmai Nar�yan�yetu Samarpay�mi.

Like us on Facebook.....
-> Loading Time :0.0132 sec